वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: वत्सः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣣ह꣢꣫मिद्धि पि꣣तु꣡ष्परि꣢꣯ मे꣣धा꣢मृ꣣त꣡स्य꣢ ज꣣ग्र꣡ह꣢ । अ꣣ह꣡ꣳ सूर्य꣢꣯ इवाजनि ॥१५००॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अहमिद्धि पितुष्परि मेधामृतस्य जग्रह । अहꣳ सूर्य इवाजनि ॥१५००॥

मन्त्र उच्चारण
पद पाठ

अ꣣ह꣢म् । इत् । हि । पि꣣तुः꣢ । प꣡रि꣢꣯ । मे꣣धा꣢म् । ऋ꣣त꣡स्य꣢ । ज꣣ग्र꣡ह꣢ । अ꣣ह꣢म् । सू꣡र्यः꣢꣯ । इ꣣व । अजनि ॥१५००॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1500 | (कौथोम) 7 » 1 » 5 » 1 | (रानायाणीय) 14 » 1 » 5 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में १५२ क्रमाङ्क पर व्याख्यात हो चुकी है। यहाँ मनुष्य अपनी उपलब्धि का वर्णन कर रहा है।

पदार्थान्वयभाषाः -

(अहम्) मैंने (इत् हि) निश्चय ही (पितुः परि) पालनकर्ता पिता, आचार्य वा परमेश्वर से (ऋतस्य) सत्य ज्ञान और सत्य आचरण की (मेधाम्) बुद्धि को (जग्रह) ग्रहण कर लिया है। (अहम्) सत्यज्ञान वा सत्य आचरण को प्राप्त मैं (सूर्यः इव) सूर्य के समान सर्वोन्नत, प्रकाशवान् और प्रकाशक (अजनि) हो गया हूँ ॥१॥ यहाँ उपमालङ्कार है ॥१॥

भावार्थभाषाः -

जो माता, पिता वा आचार्य के पास से तथा परमेश्वर की प्रेरणा से सब विद्याओं और सदाचार को सीखकर उनका यथायोग्य सत्कार तथा पूजन करते हैं और दूसरों को विद्याएँ तथा सदाचार सिखाते हैं, वे प्रशंसित होते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके १५२ क्रमाङ्के व्याख्याता। अत्र मानवः स्वोपलब्धिं वर्णयति।

पदार्थान्वयभाषाः -

(अहम्) जनः (इत् हि) निश्चयेन (पितुः परि) पालकात् पितुः, आचार्यात् परमेश्वराच्च (ऋतस्य) सत्यज्ञानस्य सत्याचरणस्य च (मेधाम्) बुद्धिम् (जग्रह) गृहीतवानस्मि। (अहम्) प्राप्तसत्यज्ञानाचरणो जनः (सूर्यः इव) आदित्य इव सर्वोन्नतः प्रकाशवान् प्रकाशकश्च (अजनि) जातोऽस्मि ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

ये मातापित्रोराचार्यस्य च सकाशात् परमेश्वरप्रेरणया च सर्वा विद्याः सदाचारं च शिक्षित्वा तान् यथायोग्यं सत्कुर्वन्ति पूजयन्ति च अन्यांश्च विद्याः सदाचारं च शिक्षयन्ति ते प्रशंसिता भवन्ति ॥१॥